FACTS ABOUT BHAIRAV KAVACH REVEALED

Facts About bhairav kavach Revealed

Facts About bhairav kavach Revealed

Blog Article



श्रृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवह्निषु ।

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

संहारभैरवः पायादीशान्यां च महेश्वरः ।

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

The Kaal Bhairav Kavach thus is taken into account a spiritual protect, a conduit by which devotees find protection, empowerment, plus a deeper reference to the divine.

न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

कथयामि श्रृणु प्राज्ञ बटुककवचं bhairav kavach शुभम् ॥ ३॥

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

आपदुद्धारणो देवो भैरवः परिकीर्तितः ।

Report this page